Manidweepa Varnana With Telugu Lyrics

manidweepa varnana
Firstly What is Manideepam ? Manidweepa is the abode of the goddess Lalita Tripurasundari Devi / Devi Bhagavathi, who according to Shaktism is the supreme being and on whom the entire creation exists. This is also known as Sripura or Śrī Nagara. It is described by Rishi Veda Vyasa as an island in the middle of an Ocean of Nectar called the Sudhā Samudra. Manidwepa Varnana is a very powerful sloka in Devi Bhagavatam. In addition to that, It is said that reciting it with devotion or even just hearing it will do wonders to the devotee. In other words, Many do Manidweepa pooja which involves chanting the 32 slokas of Manidweepa Varnana, 9 times per day for 9 consecutive days. Get Manidweepa Varnana in English lyrics here and chant them with devotion to get rid of all of your difficulties and be blessed with immense riches and happiness.

Manidvipa lit. '”island of gems”‘ is the abode of Shakti, the supreme goddess, according to the Shaktism tradition in Hinduism. It is an island situated in the middle of an ocean called the Sudha Samudra (the ocean of nectar). In the Devi Bhagavata Purana, Manidvipa is portrayed as the Sarvaloka, the highest world, superior to Kailasa, the realm of Shiva and Parvati, Vaikuntha, the realm of Vishnu and Lakshmi, and Goloka, the realm of Radha and Krishna. This is consistent with the scripture’s portrayal of goddess Bhuvaneshvari being greater than any of these other gods. In her form as Bhuvaneshvari, Devi is the ruler of Manidvipa. This goddess is believed to have created this island according to her will, according to Shaktas. At last manidweepam is the house of goddess Maha LAxmi.
Manidweepa varnana

Manidweepa Varnana With Telugu Lyrics

Manidweepa Varnana from Devi Bhagavatham

(śrīdēvībhāgavataṃ, dvādaśa skandhaṃ, ēkādaśō’dhyāyaḥ, maṇidvīpa varṇana – 2)

vyāsa uvācha ।
puṣparāgamayādagrē kuṅkumāruṇavigrahaḥ ।
padmarāgamayaḥ sālō madhyē bhūśchaivatādṛśī ॥ 1 ॥

daśayōjanavāndairghyē gōpuradvārasaṃyutaḥ ।
tanmaṇistambhasaṃyuktā maṇḍapāḥ śataśō nṛpa ॥ 2 ॥

madhyē bhuvisamāsīnāśchatuḥṣaṣṭimitāḥ kalāḥ ।
nānāyudhadharāvīrā ratnabhūṣaṇabhūṣitāḥ ॥ 3 ॥

pratyēkalōkastāsāṃ tu tattallōkasyanāyakāḥ ।
samantātpadmarāgasya parivāryasthitāḥ sadā ॥ 4 ॥

svasvalōkajanairjuṣṭāḥ svasvavāhanahētibhiḥ ।
tāsāṃ nāmāni vakṣyāmi śṛṇu tvaṃ janamējaya ॥ 5 ॥

piṅgaḻākṣī viśālākṣī samṛddhi vṛddhirēva cha ।
śraddhā svāhā svadhābhikhyā māyā sañjñā vasundharā ॥ 6 ॥

trilōkadhātrī sāvitrī gāyatrī tridaśēśvarī ।
surūpā bahurūpā cha skandamātā’chyutapriyā ॥ 7 ॥

vimalā chāmalā tadvadaruṇī punarāruṇī ।
prakṛtirvikṛtiḥ sṛṣṭiḥ sthitiḥ saṃhṛtirēva cha ॥ 8 ॥

sandhyāmātā satī haṃsī mardikā vajrikā parā ।
dēvamātā bhagavatī dēvakī kamalāsanā ॥ 9 ॥

trimukhī saptamukhyanyā surāsuravimardinī ।
lambōṣṭī chōrdhvakēśī cha bahuśīrṣā vṛkōdarī ॥ 10 ॥

ratharēkhāhvayā paśchāchChaśirēkhā tathā parā ।
gaganavēgā pavanavēgā chaiva tataḥ param ॥ 11 ॥

agrē bhuvanapālā syāttatpaśchānmadanāturā ।
anaṅgānaṅgamathanā tathaivānaṅgamēkhalā ॥ 12 ॥

anaṅgakusumā paśchādviśvarūpā surādikā ।
kṣayaṅkarī bhavēchChakti rakṣōbhyā cha tataḥ param ॥ 13 ॥

satyavādinyatha prōktā bahurūpā śuchivratā ।
udārākhyā cha vāgīśī chatuṣṣaṣṭimitāḥ smṛtāḥ ॥ 14 ॥

jvalajjihvānanāḥ sarvāvamantyō vahnimulbaṇam ।
jalaṃ pibāmaḥ sakalaṃ saṃharāmōvibhāvasum ॥ 15 ॥

pavanaṃ stambhayāmōdya bhakṣayāmō’khilaṃ jagat ।
iti vāchaṃ saṅgiratē krōdha saṃraktalōchanāḥ ॥ 16 ॥

chāpabāṇadharāḥ sarvāyuddhāyaivōtsukāḥ sadā ।
daṃṣṭrā kaṭakaṭārāvairbadhirīkṛta diṅmukhāḥ ॥ 17 ॥

piṅgōrdhvakēśyaḥ samprōktāśchāpabāṇakarāḥ sadā ।
śatākṣauhiṇikā sēnāpyēkaikasyāḥ prakīrtitā ॥ 18 ॥

ēkaika śaktēḥ sāmarthyaṃ lakṣabrahmāṇḍanāśanē ।
śatākṣauhiṇikāsēnā tādṛśī nṛpa sattama ॥ 19 ॥

kiṃ na kuryājjagatyasminnaśakyaṃ vaktumēva tat ।
sarvāpi yuddhasāmagrī tasminsālē sthitā munē ॥ 20 ॥

rathānāṃ gaṇanā nāsti hayānāṃ kariṇāṃ tathā ॥
śastrāṇāṃ gaṇanā tadvadgaṇānāṃ gaṇanā tathā ॥ 21 ॥

padmarāgamayādagrē gōmēdamaṇinirmitaḥ ।
daśayōjanadairghyēṇa prākārō vartatē mahān ॥ 22 ॥

bhāsvajjapāprasūnābhō madhyabhūstasya tādṛśī ।
gōmēdakalpitānyēva tadvāsi sadanāni cha ॥ 23 ॥

pakṣiṇaḥ stambhavaryāścha vṛkṣāvāpyaḥ sarāṃsi cha ।
gōmēdakalpitā ēva kuṅkumāruṇavigrahāḥ ॥ 24 ॥

tanmadhyasthā mahādēvyō dvātriṃśachChaktayaḥ smṛtāḥ ।
nānā śastrapraharaṇā gōmēdamaṇibhūṣitāḥ ॥ 25 ॥

pratyēka lōka vāsinyaḥ parivārya samantataḥ ।
gōmēdasālē sannaddhā piśāchavadanā nṛpa ॥ 26 ॥

svarlōkavāsibhirnityaṃ pūjitāśchakrabāhavaḥ ।
krōdharaktēkṣaṇā bhindhi pacha chChindhi dahēti cha ॥ 27 ॥

vadanti satataṃ vāchaṃ yuddhōtsukahṛdantarāḥ ।
ēkaikasyā mahāśaktērdaśākṣauhiṇikā matā ॥ 28 ॥

sēnā tatrāpyēkaśaktirlakṣabrahmāṇḍanāśinī ।
tādṛśīnāṃ mahāsēnā varṇanīyā kathaṃ nṛpa ॥ 29 ॥

rathānāṃ naiva gaṇānā vāhanānāṃ tathaiva cha ।
sarvayuddhasamārambhastatra dēvyā virājatē ॥ 30 ॥

tāsāṃ nāmāni vakṣyāmi pāpanāśakarāṇi cha ।
vidyā hrī puṣṭa yaḥ prajñā sinīvālī kuhūstathā ॥ 31 ॥

rudrāvīryā prabhānandā pōṣiṇī ṛddhidā śubhā ।
kālarātrirmahārātrirbhadrakālī kapardinī ॥ 32 ॥

vikṛtirdaṇḍimuṇḍinyau sēndukhaṇḍā śikhaṇḍinī ।
niśumbhaśumbhamathinī mahiṣāsuramardinī ॥ 33 ॥

indrāṇī chaiva rudrāṇī śaṅkarārdhaśarīriṇī ।
nārī nārāyaṇī chaiva triśūlinyapi pālinī ॥ 34 ॥

ambikāhlādinī paśchādityēvaṃ śaktayaḥ smṛtāḥ ।
yadyētāḥ kupitā dēvyastadā brahmāṇḍanāśanam ॥ 35 ॥

parājayō na chaitāsāṃ kadāchitkvachidasti hi ।
gōmēdakamayādagrē sadvajramaṇinirmitaḥ ॥ 36 ॥

daśayōjana tuṅgō’sau gōpuradvārasaṃyutaḥ ।
kapāṭaśṛṅkhalābaddhō navavṛkṣa samujjvalaḥ ॥ 37 ॥

sālastanmadhyabhūmyādi sarvaṃ hīramayaṃ smṛtam ।
gṛhāṇivīthayō rathyā mahāmārgāṃ gaṇāni cha ॥ 38 ॥

vṛkṣālavāla taravaḥ sāraṅgā api tādṛśāḥ ।
dīrghikāśrēṇayōvāpyastaḍāgāḥ kūpa saṃyutāḥ ॥ 39 ॥

tatra śrībhuvanēśvaryā vasanti parichārikāḥ ।
ēkaikā lakṣadāsībhiḥ sēvitā madagarvitāḥ ॥ 40 ॥

tālavṛntadharāḥ kāśchichchaṣakāḍhya karāmbujāḥ ।
kāśchittāmbūlapātrāṇi dhārayantyō’tigarvitāḥ ॥ 41 ॥

kāśchittachChatradhāriṇyaśchāmarāṇāṃ vidhārikāḥ ।
nānā vastradharāḥ kāśchitkāśchitpuṣpa karāmbujāḥ ॥ 42 ॥

nānādarśakarāḥ kāśchitkāśchitkuṅkumalēpanam ।
dhārayantyaḥ kajjalaṃ cha sindūra chaṣakaṃ parāḥ ॥ 43 ॥

kāśchichchitraka nirmātryaḥ pāda saṃvāhanē ratāḥ ।
kāśchittu bhūṣākāriṇyō nānā bhūṣādharāḥ parāḥ ॥ 44 ॥

puṣpabhūṣaṇa nirmātryaḥ puṣpaśṛṅgārakārikāḥ ।
nānā vilāsachaturā bahvya ēvaṃ vidhāḥ parāḥ ॥ 45 ॥

nibaddha paridhānīyā yuvatyaḥ sakalā api ।
dēvī kṛpā lēśavaśāttuchChīkṛta jagattrayāḥ ॥ 46 ॥

ētā dūtyaḥ smṛtā dēvyaḥ śṛṅgāramadagarvitāḥ ।
tāsāṃ nāmāni vakṣyāmi śṛṇu mē nṛpasattama ॥ 47 ॥

anaṅgarūpā prathamāpyanaṅgamadanā parā ।
tṛtīyātu tataḥ prōktā sundarī madanāturā ॥ 48 ॥

tatō bhuvanavēgāsyāttathā bhuvanapālikā ।
syātsarvaśiśirānaṅgavēdanānaṅgamēkhalā ॥ 49 ॥

vidyuddāmasamānāṅgyaḥ kvaṇatkāñchīguṇānvitāḥ ।
raṇanmañjīracharaṇā bahirantaritastataḥ ॥ 50 ॥

dhāvamānāstu śōbhantē sarvā vidyullatōpamāḥ ।
kuśalāḥ sarvakāryēṣu vētrahastāḥ samantataḥ ॥ 51 ॥

aṣṭadikṣutathaitāsāṃ prākārādbahirēva cha ।
sadanāni virājantē nānā vāhanahētibhiḥ ॥ 52 ॥

vajrasālādagrabhāgē sālō vaidūryanirmitaḥ ।
daśayōjanatuṅgō’sau gōpuradvārabhūṣitaḥ ॥ 53 ॥

vaidūryabhūmiḥ sarvāpigṛhāṇi vividhāni cha ।
vīthyō rathyā mahāmārgāḥ sarvē vēdūryanirmitāḥ ॥ 54 ॥

vāpī kūpa taḍāgāścha sravantīnāṃ taṭāni cha ।
vālukā chaiva sarvā’pi vaidūryamaṇinirmitā ॥ 55 ॥

tatrāṣṭadikṣuparitō brāhmyādīnāṃ cha maṇḍalam ।
nijairgaṇaiḥ parivṛtaṃ bhrājatē nṛpasattama ॥ 56 ॥

pratibrahmāṇḍamātṛṇāṃ tāḥ samaṣṭaya īritāḥ ।
brāhmī māhēśvarī chaiva kaumārī vaiṣṇavī tathā ॥57 ॥

vārāhī cha tathēndrāṇī chāmuṇḍāḥ saptamātaraḥ ।
aṣṭamī tu mahālakṣmīrnāmnā prōktāstu mātaraḥ ॥ 58 ॥

brahmarudrādidēvānāṃ samākārā stutāḥ smṛtāḥ ।
jagatkaḻyāṇakāriṇyaḥ svasvasēnāsamāvṛtāḥ ॥ 59 ॥

tatsālasya chaturdvārṣu vāhanāni mahēśituḥ ।
sajjāni nṛpatē santi sālaṅkārāṇi nityaśaḥ ॥ 60 ॥

dantinaḥ kōṭiśō vāhāḥ kōṭiśaḥ śibikāstathā ।
haṃsāḥ siṃhāścha garuḍā mayūrā vṛṣabhāstathā ॥ 61 ॥

tairyuktāḥ syandanāstadvatkōṭiśō nṛpanandana ।
pārṣṇigrāhasamāyuktā dhvajairākāśachumbinaḥ ॥ 62 ॥

kōṭiśastu vimānāni nānā chihnānvitāni cha ।
nānā vāditrayuktāni mahādhvajayutāni cha ॥ 63 ॥

vaidūryamaṇi sālasyāpyagrē sālaḥ paraḥ smṛtaḥ ।
daśayōjana tuṅgō’sāvindranīlāśmanirmitaḥ ॥ 64 ॥

tanmadhya bhūstathā vīthyō mahāmārgā gṛhāṇi cha ।
vāpī kūpa taḍāgāścha sarvē tanmaṇinirmitāḥ ॥ 65 ॥

tatra padma tu samprōktaṃ bahuyōjana vistṛtam ।
ṣōḍaśāraṃ dīpyamānaṃ sudarśanamivāparam ॥ 66 ॥

tatra ṣōḍaśaśaktīnāṃ sthānāni vividhāni cha ।
sarvōpaskarayuktāni samṛddhāni vasanti hi ॥ 67 ॥

tāsāṃ nāmāni vakṣyāmi śṛṇu mē nṛpasattama ।
karāḻī vikarāḻī cha tathōmā cha sarasvatī ॥ 68 ॥

śrī durgōṣā tathā lakṣmīḥ śrutiśchaiva smṛtirdhṛtiḥ ।
śraddhā mēdhā matiḥ kāntirāryā ṣōḍaśaśaktayaḥ ॥ 69 ॥

nīlajīmūtasaṅkāśāḥ karavāla karāmbujāḥ ।
samāḥ khēṭakadhāriṇyō yuddhōpakrānta mānasāḥ ॥ 70 ॥

sēnānyaḥ sakalā ētāḥ śrīdēvyā jagadīśituḥ ।
pratibrahmāṇḍasaṃsthānāṃ śaktīnāṃ nāyikāḥ smṛtāḥ ॥ 71 ॥

brahmāṇḍakṣōbhakāriṇyō dēvī śaktyupabṛṃhitāḥ ।
nānā rathasamārūḍhā nānā śaktibhiranvitāḥ ॥ 72 ॥

ētatparākramaṃ vaktuṃ sahasrāsyō’pi na kṣamaḥ ।
indranīlamahāsālādagrē tu bahuvistṛtaḥ ॥ 73 ॥

muktāprākāra uditō daśayōjana dairghyavān ।
madhyabhūḥ pūrvavatprōktā tanmadhyē’ṣṭadaḻāmbujam ॥ 74 ॥

muktāmaṇigaṇākīrṇaṃ vistṛtaṃ tu sakēsaram ।
tatra dēvīsamākārā dēvyāyudhadharāḥ sadā ॥ 75 ॥

samprōktā aṣṭamantriṇyō jagadvārtāprabōdhikāḥ ।
dēvīsamānabhōgāstā iṅgitajñāstupaṇḍitāḥ ॥ 76 ॥

kuśalāḥ sarvakāryēṣu svāmikāryaparāyaṇāḥ ।
dēvyabhiprāya bōdhyastāśchaturā atisundarāḥ ॥ 77 ॥

nānā śaktisamāyuktāḥ pratibrahmāṇḍavartinām ।
prāṇināṃ tāḥ samāchāraṃ jñānaśaktyāvidanti cha ॥ 78 ॥

tāsāṃ nāmāni vakṣyāmi mattaḥ śṛṇu nṛpōttama ।
anaṅgakusumā prōktāpyanaṅgakusumāturā ॥ 79 ॥

anaṅgamadanā tadvadanaṅgamadanāturā ।
bhuvanapālā gaganavēgā chaiva tataḥ param ॥ 80 ॥

śaśirēkhā cha gaganarēkhā chaiva tataḥ param ।
pāśāṅkuśavarābhītidharā aruṇavigrahāḥ ॥ 81 ॥

viśvasambandhinīṃ vārtāṃ bōdhayanti pratikṣaṇam ।
muktāsālādagrabhāgē mahāmārakatō paraḥ ॥ 82 ॥

sālōttamaḥ samuddiṣṭō daśayōjana dairghyavān ।
nānā saubhāgyasaṃyuktō nānā bhōgasamanvitaḥ ॥ 83 ॥

madhyabhūstādṛśī prōktā sadanāni tathaiva cha ।
ṣaṭkōṇamatravistīrṇaṃ kōṇasthā dēvatāḥ śṛṇuḥ ॥ 84 ॥

pūrvakōṇē chaturvaktrō gāyatrī sahitō vidhiḥ ।
kuṇḍikākṣaguṇābhīti daṇḍāyudhadharaḥ paraḥ ॥ 85 ॥

tadāyudhadharā dēvī gāyatrī paradēvatā ।

vēdāḥ sarvē mūrtimantaḥ śāstrāṇi vividhāni cha ॥ 86 ॥

smṛtayaścha purāṇāni mūrtimanti vasanti hi ।
yē brahmavigrahāḥ santi gāyatrīvigrahāścha yē ॥ 87 ॥

vyāhṛtīnāṃ vigrahāścha tē nityaṃ tatra santi hi ।
rakṣaḥ kōṇē śaṅkhachakragadāmbuja karāmbujā ॥ 88 ॥

sāvitrī vartatē tatra mahāviṣṇuścha tādṛśaḥ ।
yē viṣṇuvigrahāḥ santi matsyakūrmādayōkhilāḥ ॥ 89 ॥

sāvitrī vigrahā yē cha tē sarvē tatra santi hi ।
vāyukōṇē paraśvakṣamālābhayavarānvitaḥ ॥ 90 ॥

mahārudrō vartatē’tra sarasvatyapi tādṛśī ।
yē yē tu rudrabhēdāḥ syurdakṣiṇāsyādayō nṛpa ॥ 91 ॥

gaurī bhēdāścha yē sarvē tē tatra nivasanti hi ।
chatuḥṣaṣṭyāgamā yē cha yē chānyēpyāgamāḥ smṛtāḥ ॥ 92 ॥

tē sarvē mūrtimantaścha tatra vai nivasanti hi ।
agnikōṇē ratnakumbhaṃ tathā maṇikaraṇḍakam ॥ 93 ॥

dadhānō nijahastābhyāṃ kubērō dhanadāyakaḥ ।
nānā vīthī samāyuktō mahālakṣmīsamanvitaḥ ॥ 94 ॥

dēvyā nidhipatistvāstē svaguṇaiḥ parivēṣṭitaḥ ।
vāruṇē tu mahākōṇē madanō ratisaṃyutaḥ ॥ 95 ॥

pāśāṅkuśadhanurbāṇadharō nityaṃ virājatē ।
śṛṅgāramūrtimantastu tatra sannihitāḥ sadā ॥ 96 ॥

īśānakōṇē vighnēśō nityaṃ puṣṭisamanvitaḥ ।
pāśāṅkuśadharō vīrō vighnahartā virājatē ॥ 97 ॥

vibhūtayō gaṇēśasya yāyāḥ santi nṛpōttama ।
tāḥ sarvā nivasantyatra mahaiśvaryasamanvitāḥ ॥ 98 ॥

pratibrahmāṇḍasaṃsthānāṃ brahmādīnāṃ samaṣṭayaḥ ।
ētē brahmādayaḥ prōktāḥ sēvantē jagadīśvarīm ॥ 99 ॥

mahāmārakatasyāgrē śatayōjana dairghyavān ।
pravālaśālōstyaparaḥ kuṅkumāruṇavigrahaḥ ॥ 100 ॥

madhyabhūstādṛśī prōktā sadanāni cha pūrvavat ।
tanmadhyē pañchabhūtānāṃ svāminyaḥ pañcha santi cha ॥ 101 ॥

hṛllēkhā gaganā raktā chaturthī tu karāḻikā ।
mahōchChuṣmā pañchamī cha pañchabhūtasamaprabhāḥ ॥ 102 ॥

pāśāṅkuśavarābhītidhāriṇyōmitabhūṣaṇāḥ ।
dēvī samānavēṣāḍhyā navayauvanagarvitāḥ ॥ 103 ॥

pravālaśālādagrē tu navaratna vinirmitaḥ ।
bahuyōjanavistīrṇō mahāśālō’sti bhūmipa ॥ 104 ॥

tatra chāmnāyadēvīnāṃ sadanāni bahūnyapi ।
navaratnamayānyēva taḍāgāścha sarāṃsi cha ॥ 105 ॥

śrīdēvyā yē’vatārāḥ syustē tatra nivasanti hi ।
mahāvidyā mahābhēdāḥ santi tatraiva bhūmipa ॥ 106 ॥

nijāvaraṇadēvībhirnijabhūṣaṇavāhanaiḥ ।
sarvadēvyō virājantē kōṭisūryasamaprabhāḥ ॥ 107 ॥

saptakōṭi mahāmantradēvatāḥ santi tatra hi ।
navaratnamayādagrē chintāmaṇigṛhaṃ mahat ॥ 108 ॥

tatra tyaṃ vastu mātraṃ tu chintāmaṇi vinirmitam ।
sūryōdgārōpalaistadvachchandrōdgārōpalaistathā ॥ 109 ॥

vidyutprabhōpalaiḥ stambhāḥ kalpitāstu sahasraśaḥ ।
yēṣāṃ prabhābhirantasthaṃ vastu kiñchinna dṛśyatē ॥ 110 ॥

iti śrīdēvībhāgavatē mahāpurāṇē dvādaśaskandhē ēkādaśō’dhyāyaḥ ।

If you want to listen one more time ? Please click HERE.

Please click here for Listen and Learn Slokas Page .

Eka Bilvam Shivarpanam
Scroll to Top